Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१७१६ (A)
यत्र प्रणिधाने उत्थानश्रुतं परावर्त्यते तत्र कुल-ग्राम-देशादि उत्तिष्ठति उद्वसीभवतीत्यर्थः । ततः कार्ये निष्पन्ने 'समुत्थानश्रुते' परावर्त्यमाने ते कुल-ग्राम-देशादय स्वस्थीभूय पुनर्निविशन्ति ॥ ४६४५॥
देवेन्द्र परियापनिकायां परावर्त्यमानायां देवेन्द्रा नागपरियापनिकायां नागाः समागच्छन्ति॥
चोद्दशवासुद्दिसए इत्यादिभाष्यगाथोत्तरार्द्धं सुप्रतीतम् ॥ ४६४६ ॥
सूत्रम्-चउदसवासपरियागस्स समणस्स निग्गंथस्स कप्पति सुमिणभावणानामं अज्झयणमुद्दिसित्तए॥ ३०॥
[अस्य व्याख्या] चतुर्दशवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते महास्वप्नभावना नामाध्ययनमुद्देष्टुम् ॥ अधुनाऽध्ययनार्थमाह
इत्थं तीसं सुमिणा, बायाला चेव होंति महसुमिणा । बावत्तरि सव्वसुमिणा, वण्णिजंते फलं तेसिं ॥ ४६४७॥
सूत्र ३०-३६ | गाथा ४६४७-४६५७ अध्ययनवयः
|१७१६ (A)
For Private And Personal

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512