Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७२३ (A)
www.kobatirth.org
च
मिथ्यात्वादिः, उपेक्षणीयो विवक्षया अभ्युदयादिः । तस्मिन्नर्थे यतितव्यमेवेति अनुस्वारलोपाद् एवम् अमुना क्रमेण ज्ञानपुरस्सरणरूपेण ऐहिकाऽऽमुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यं, प्रवृत्त्यादिलक्षणो यत्नः कार्यः । इत्थं चैतदङ्गीकर्त्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात् । तथा चोक्तमन्यैरपि—
Acharya Shri Kailashsagarsuri Gyanmandir
" विज्ञप्तिः फलदा पुंसा, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलाऽसंवाददर्शनात् " ॥ १ ॥
तथाऽऽमुष्मिकफलार्थिनाऽपि ज्ञान एव यतितव्यम्, आगमेऽपि तथा प्रतिपादनात् । उक्तं
पढमं नाणं ततो दया, एवं चिट्ठइ सव्वसंजए ।
अन्नाणी किं काही ?, किं वा नाही छेय पावगं ? ॥ [ दसवै.अ. ४]
इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर - गणधरैरगीतार्थानां विहारक्रियाऽपि निषिद्धा
। तथा चाह
गीयत्थो विहारो, बीयो गीतत्थमीसितो भणितो ।
तो तइयविहारो नान्नातो जिणवरेहिं ॥
For Private And Personal
गाथा
४६६९-४६७२ ज्ञाननयचारित्रनयौ
| १७२३ (A)

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512