Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 504
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७२३ (A) www.kobatirth.org च मिथ्यात्वादिः, उपेक्षणीयो विवक्षया अभ्युदयादिः । तस्मिन्नर्थे यतितव्यमेवेति अनुस्वारलोपाद् एवम् अमुना क्रमेण ज्ञानपुरस्सरणरूपेण ऐहिकाऽऽमुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यं, प्रवृत्त्यादिलक्षणो यत्नः कार्यः । इत्थं चैतदङ्गीकर्त्तव्यम्, सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात् । तथा चोक्तमन्यैरपि— Acharya Shri Kailashsagarsuri Gyanmandir " विज्ञप्तिः फलदा पुंसा, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलाऽसंवाददर्शनात् " ॥ १ ॥ तथाऽऽमुष्मिकफलार्थिनाऽपि ज्ञान एव यतितव्यम्, आगमेऽपि तथा प्रतिपादनात् । उक्तं पढमं नाणं ततो दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही ?, किं वा नाही छेय पावगं ? ॥ [ दसवै.अ. ४] इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर - गणधरैरगीतार्थानां विहारक्रियाऽपि निषिद्धा । तथा चाह गीयत्थो विहारो, बीयो गीतत्थमीसितो भणितो । तो तइयविहारो नान्नातो जिणवरेहिं ॥ For Private And Personal गाथा ४६६९-४६७२ ज्ञाननयचारित्रनयौ | १७२३ (A)

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512