Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१७२४ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।
यतः स्त्री - भक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥
तथाऽऽमुष्मिकफलार्थिनाऽपि क्रियैव कर्त्तव्या । तथा च भगवद्वचनमप्येवमेव व्यवस्थितम् ।
यत उक्तम्
चेइय कुल गण संघे, आयरियाणं च पवयण सुए य । सव्वेसु वि तेण कयं तव - संजममुज्जमंतेण ॥
इतश्चैतदङ्गीकर्त्तव्यम्, यस्मात् तीर्थकर गणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्।
तथा चाऽऽगमः -
सुबहु पि सुयमहीयं, किं काही चरणविप्पहीणस्स ।
अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि ॥
दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरत्वात् । क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव, यस्माद भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता
For Private And Personal
܀܀܀
गाथा
४६७३- ४६७५ उपसंहारः
१७२४ (A)

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512