Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
दशम
उद्देशकः १७२५ (A)
तदेवं नयवक्तव्यताऽपि कृता । भाष्यस्तुतिपरायणमिदमन्यकर्तृकं गाथाद्वयम्कप्प-व्ववहाराणं, भासं मोत्तूण वित्थरं सव्वं । पुव्वायरिएहि कयं, सीसाण! विएसत्थं ॥ ४६७४॥ भवसयसहस्समहणं, एवं नाहिंति जे उ काहिंति । कम्मरयविप्पमुक्का, मोक्खमविग्घेण गच्छंति ॥ ४६७५ ॥ उत्तानार्थम् ॥ देशक इव निर्देष्टा विषमस्थानेषु तत्त्वमार्गस्य । विदुषामतिप्रशस्यो जयति श्रीचूर्णिकारोऽसौ ॥ विषमोऽपि व्यवहारो व्यधायि सुगमो गुरूपदेशेन । यदवापि तत्र पुण्यं तेन जनः स्यात् सुगतिभागी॥ दुर्बोधातपकष्टव्यपगमलब्धैकविमलकीर्तिभरः । टीकामिमामकार्षीत् मलयगिरि: पेशलवचोभिः ॥
गाथा
४४६७३-४६७५
उपसंहारः
४१७२५ (A)
For Private And Personal

Page Navigation
1 ... 506 507 508 509 510 511 512