Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१७२२ (A)
तीसुत्तरसयमेगं, ठाणाणं वन्नियं तु सुत्तम्मि । वेयावच्चे सुविहियनिम्मं निव्वाणमग्गस्स ॥ ४६६९॥
यस्माद् युक्तिर्निदर्शनं अस्ति तस्मात् सिद्धमेतत् - आचार्यग्रहणेन तीर्थकरो गृहीतः। आचार्यादीनि च दशापि पदानि त्रयोदशगुणानि भवन्ति कर्त्तव्यानि, एकैकस्मिन् पदे त्रयोदशभिः पदैः वैयावृत्त्यकरणात् ॥ ४६६८॥ । ____ एवं च सति वैयावृत्त्ये वैयावृत्त्यविषये सूत्रे त्रिंशदुत्तरं स्थानानां [ एकम् ] शतं वर्णितम्। किंविशिष्टम्? इत्याह- सुविहितानां प्रापकं निर्वाणमार्गस्य ॥ ४६६९ ॥
ववहारे दसमए दसविहम्मि साहुस्स जुत्तजोगस्स । एगंतनिजरा से, न हु नवरि कयम्मि सज्झाए ॥ ४६७०॥
व्यवहारे दशमे उद्देशके यद् दशविधं वैयावृत्त्यमुक्तं तस्मिन् साधोयुक्तयोगस्यैकान्त-निर्जरा भवति। नवरि न केवलं स्वाध्याये केवलं स्वाध्याये कृते से तस्यैकान्तनिर्जरेति॥ ४६७० ॥
गाथा ४६६९-४६७२
ज्ञाननयचारित्रनयौ
१७२२ (A)
For Private And Personal

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512