Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः १७२१ (B)IA
आयरियग्गहणेणं, तित्थयरो तत्थ होइ गहितो तु । किं व न होयाऽऽयरिओ, आयारं उवदिसंतो उ ? ॥ ४६६५॥ निद्दरिसणेत्थ जह खंदएण पुट्ठो य गोयमो भयवं । केण तुहं सिटुं ? ति य, धम्मायरिएण पच्चाह ॥ ४६६७॥
आचार्यग्रहणेन तत्र दशानां मध्ये तीर्थकरो गृहीतो द्रष्टव्यः । अथ तीर्थकरस्त्रिलोकाधिपतिराचार्यस्तु सामान्य इति कथमाचार्यग्रहणेन स गृहीतः? । तत आह-आचारं ज्ञानादि पञ्च प्रकारमुपदिशन् किंवा केन वा कारणेन न भवत्याचार्यः? भवत्येवेति भावः । स्वयमाचारकरणं परेषामाचारोपदेशनमित्याचार्यशब्दप्रवृत्तिनिमित्तं तत् तीर्थकरेऽपि समस्तीति भवति तीर्थकरः आचार्यः। अत्र निदर्शनं यथा- स्कन्दकेन भगवान् गौतमः पृष्टःकेनेदं तव शिष्टं कथितम् ? इति । स प्रत्याह- 'धर्माचार्येणेति' ॥ ४६६६॥ ४६६७॥ |
तम्हा सिद्धं एयं, आयरियगहणेण गहिय तित्थयरो । आयरियादी दसवी, तेरगुणा होंति कायव्वा ॥ ४६६८॥
गाथा ४६५९-४६६८
वैयावृत्त्यम्
P
|१७२१ (B)
For Private And Personal

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512