Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 499
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७२० (B) शरीरस्तेनेभ्य उपधिस्तेनेभ्यश्च सति विद्यमाने बले सति संरक्षति। विचारभूम्यादिभ्य आगतानां पर्यायादिवृद्धानां साधूनां दण्डग्रहं करोति । ग्लानत्वे च जाते यद् योग्यं तत् सम्पादयति ॥४६६१॥ उच्चारे१ पासवणे२ खेले३ मत्तयतियं तिविहमेयं । सव्वेसिं कायव्वं, साहम्मिए तत्थिमो विसेसो ॥ ४६६२॥ उच्चारे १ प्रश्रवणे २ खेले श्लेष्मणि३ मात्रकत्रिकम् । एतत् त्रयोदशपदात्मकं | वैयावृत्त्यं त्रिविधं मनसा वाचा कायेन सर्वेषाम् आचार्यादीनां दशानामपि कर्त्तव्यम् । तत्रायं साधर्मिके विशेषः ॥ ४६६२॥ तमेवाह X४६५९-४६६८ होज्जा गिलाणो निण्हवो उ, न य तत्थ विसेस जाणइ जणो उ । | वैयावृत्त्यम् तुब्भेत्थं पव्वतितो, न तरइ किं न कुणह तस्स ॥ ४६६३॥ १७२० (B) १. दण्डग्रहणं -मु. ॥ २. मु. । कुणह लेसाणं -पु.प्रे. ॥ गाथा For Private And Personal

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512