Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 500
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७२१ (A) ताहे मा उड्डाहे, होउ त्ती तस्स फासुएणं तु । पडोयारेण करेति, चोएती एत्थ अह सीसो ॥ ४६६४॥ कोऽपि निह्नवः क्वापि ग्लानो भवेत्, न च तत्र जनो विशेषं जानाति 'एष निह्नवः, एते च सुसाधवः' इति, ततो ब्रूयात्-युष्माकमत्र प्रव्रजित: न तरति न शक्नोति तस्य किं न कुरुत प्रतिजागरणम्? ॥४६६३ ।। ततो 'मा भूत् प्रवचनस्योड्डाहः' इति तस्यापि प्रासुकेन प्रत्यवतारेण भक्तपानादिना वैयावृत्त्यं करोति । अथ अनन्तरमत्र शिष्यः चोदयति प्रश्नयति ॥ ४६६४॥ किं तत् ? इत्याहतित्थगरवेयवच्चं, न भणियमित्थं तु किं न कायव्वं? । ४६५९-४६६८ किं वा न होति निजर, तहियं? अह बेति आयरितो ॥ ४६६५॥ वैयावृत्त्यम् अत्र तीर्थकरवैयावृत्त्यं कस्मान्न भणितम् ? किं तन्न कर्त्तव्यम् ? किं वा तत्र निर्जरा ||१७२१ (A) न भवति? । एवं शिष्येणोदितेऽथानन्तरमाचार्यो ब्रवीति ॥ ४६६५ ॥ गाथा For Private And Personal

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512