Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 497
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७१९ (B)| स्थविरस्य ३ तपस्विनः ४ शैक्षकस्य ५ अतरन्-ग्लानस्तस्य ६ कुलस्य, गणस्य ८ सङ्घस्य ९ साधर्मिकवैयावृत्त्यम् १० । गाथायां सप्तमी सर्वत्र प्रतिपत्तव्या । एतेषां तु आचार्यादीनां दशानामपि यथायोगं त्रयोदशभिः पदैर्वैयावृत्त्यं कर्त्तव्यम् ॥ ४५५६॥ ४६५७ ॥ तान्येव त्रयोदश पदान्याहभत्ते१पाणेरसयणा३ऽऽसणे४ य पडिलेह५ पाय६ मच्छिमद्धाणे ८ ।। राया९ तेणे१० दंडग्गहे११ य गेलन१२ मत्ते१३ य ॥ ४६५८॥ भक्ते भक्तानयनेन वैयावृत्त्यं कर्त्तव्यम् १, पाने पानीयाऽऽनयनेन २, शयने वसत्या संस्तारकेण वा ३ । आसने आसनप्रदानेन ४। प्रतिलेखने क्षेत्रस्योपधेर्वा प्रत्युपेक्षणेन ५। सूत्र ३७ पाए त्ति पादप्रमार्जनेन यदि वा औषधपानेन ६। अक्ष्णि अक्षिरोगिणो भेषजप्रदानेन ७। || गाथा अध्वनि अध्वानं प्रपन्नानामुपग्रहेण ८ । राजद्विष्टे निस्तारणेन ९। तेण त्ति [उपधिस्तेनेभ्यः] ४६५२-४६५८ वैयावृत्त्यम् शरीरस्तेनेभ्यश्च संरक्षणेन १०। तथा विचारादिभ्य आगतानां दण्डग्रहणेन ११ । ग्लानत्वे जाते यद् योग्यं तत्सम्पादनेन १२। मत्ते य त्ति मात्रकत्रिकढौकनेन १३। एतानि त्रयोदश १७१९ (B) पदानि ॥ ४६५८॥ For Private And Personal

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512