Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सूत्रम्
दशम
सूत्रम्- दसविहे वेयावच्चे पन्नते । तं जहा-आयरियवेयावच्चे १, श्री उवज्झायवेयावच्चे २, थेरवेयावच्चे ३, तवस्सिवेयावच्चे ४, सेहवेयावच्चे ५, व्यवहार- || गिलाणवेयावच्चे ६, साहम्मियवेयावच्चे ७. कलवेयावच्चे ८. गणवेयावच्चे ९.
संघवेयावच्चे १०। आयरियवेयावच्चे करेमाणे निग्गंथे महानिज्जरे महापज्जवसाणे उद्देशकः
भवति ॥ ३७॥ १७१९ (A) अस्याक्षरगमनिका- नवरम् वैयावृत्त्यं त्रयोदशभिः पदैः। तान्यग्रे वक्ष्यन्ते । तथा
महानिर्जरः प्रतिसमयमनन्ताऽनन्तकर्मपरिमाणुनिर्जरणात् । महापर्यवसानः सिद्धिगमनात् ॥ अत्र भाष्यप्रपञ्चः
दसविह वेयावच्चं, इमं समासेण होइ विनेयं । आयरिय१ उवज्झाएर, थेरे३ य तवस्सि४ सेहे५ य ॥ ४६५६॥ अतरंत कुल७ गणे८या, संघे९ साहम्मि वेजवच्चे १० य । एतेसिं तु दसण्हं, कायव्वं तेरसपएहिं । ४६५७॥ दशविधमिदं वक्ष्यमाणं समासेन विज्ञेयम् । तद्यथा-आचार्यस्य १ उपाध्यायस्य २
सूत्र ३७
गाथा ४६५२-४६५८ वैयावृत्त्यम्
१७१९ (A)
For Private And Personal

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512