Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 495
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७१८ (B) तस्य सुविपुलो निर्जरालाभः । कथं पुनः विपुलो लाभ: ? सूरिराह- तं विपुलं निर्जरालाभं कथ्यमानं निशमयत मे कथयतः ॥ ४६५३॥ कम्ममसंखिजभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरगम्मि जोगे, सज्झायम्मी विसेसेण ॥ ४६५४॥ कर्म ज्ञानावरणीयादिक मसङ्ख्येयभवोपार्जितम् अन्यतरके ऽपि योगे | प्रतिलेखनादावायुक्तः अनुसमयमेव प्रतिसमयमेव क्षपयति, विशेषतः स्वाध्याये आयुक्तः ॥ ४६५४॥ आयारमादिआणं, अंगाणं जाव दिट्ठिवातो उ । एस विही विन्नेयो, सव्वेसिं आणुपुव्वीए ॥ ४६५५॥ ४४६५२-४६५८ वैयावृत्त्यम् ___ आचारादिकानामङ्गानां यावद् दृष्टिवादः दृष्टिवादपर्यन्तानां सर्वेषामानुपूर्व्या एषः अनन्तरोदितो विधिर्विज्ञेयः, पात्रस्योचिते काले यदुचितमङ्गं तद् दातव्यम्, न शेषमित्यर्थः ।। |१७१८ (B) ।४६५५॥ सूत्र ३७ गाथा For Private And Personal

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512