Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 493
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७१७ (B)| द्वादशमङ्गमुद्दिश्यते ॥ ४६४९ ॥ साम्प्रतमेतेषामध्ययनानामतिशयानाहतेयस्स निसरणं खलु, आसीविसत्तं तहेव दिट्ठिविसं । लद्धीतो समुप्पज्जे, समहीएसुं तु एएसु ॥ ४६५०॥ एतेषु तेजोनिसर्गप्रभृतिष्वध्ययनेषु समधीतेषु यथाक्रमं तेजसो निस्सरणम् १ आशीविषत्वं २ दृष्टौ विषम् ३ इत्येता लब्धयस्समुत्पद्यन्ते इयमत्र भावना-तेजोनिसर्गेऽध्यनेऽधीते तेजो निस्सरणलब्धिरुत्पद्यते, येन वा तपसा कृता तेजोलब्धिर्भवति, तच्च तत्रोपवर्ण्यते । आशीविषभावनायां पठितायां आशीविषत्वलब्धिः, यैर्वा समाचरणैराशीविषतया कर्म बध्यते तान्युपवर्ण्यन्ते । एवं दृष्टिविषभावनायामपि भावनीयम् ॥ ४६५५० ॥ दिट्ठीवाए पुण होइ सव्वभावाण रूवणं नियमा । सव्वस्सुयाणुवाई, वीसतिवासे उ बोधव्वो ॥ ४६५१॥ दृष्टिवादे पुनर्भवति सर्वभावानां प्ररूपणं नियमात् । विंशतिवर्षः पुनः १. सव्वसुत्ताणुवादी -ला.। सव्वसुयाणुवाइ -मु. ॥ | सूत्र ३०-३६ गाथा M४६४७-४६५७ | अध्ययनवयः १७१७ (B) For Private And Personal

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512