Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहारसूत्रम्
दशम
उद्देशकः १७१६ (B)|
अत्र महास्वप्नभावनाध्ययने त्रिंशत् सामान्यस्वप्नाः, द्वाचित्वारिंशद् महास्वप्नाः, द्वासप्ततिः सर्वस्वप्ना वर्ण्यन्ते, फलं चैषां स्वप्नानां वर्ण्यते ॥ ४६४७ ॥
सूत्रम्-पन्नरसवासपरियागस्स समणस्स निग्गंथस्स कप्पइ चारणभावणा नामं अज्झयणमुद्दिसित्तए ॥ ३१॥
अत्र भाष्यम्पन्नरसे चारणभावण त्ति उद्दिस्सए उ अज्झयणं । चारणलद्धी तहियं, उप्पजंती तु अहियम्मि ॥ ४६४८॥
पञ्चदशे पञ्चदशवर्षपर्यायस्य चारणभावना इत्यध्ययनमुद्दिश्यते । तस्य कोऽतिशयः? इत्याह--चारणलब्धिस्तस्मिन्नधीते उत्पद्यते, येन वा तपसा कृतेन चारणलब्धिरुपजायते तदुपवर्ण्यते ॥४६४८॥
सूत्रम्-सोलसवासपरियागस्स समणस्स निग्गंथस्स कप्पति तेयनिसग्गं नामं अज्झयणं उद्दिसित्तए ॥३२॥
सत्तरसवासपरियागस्स समणस्स निग्गंथस्स आसीविसभावणा नाम |
सूत्र ३०-३६
गाथा ४६४७-४६५७ अध्ययनवयः
१७१६ (B)
For Private And Personal

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512