Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 464
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७०३ (A) * एवं चक्खुंदिय-घाणेदिय-जिब्भिंदिओवघाएहिं । एक्केक्कगहाणीए, जाव उ एगिंदिया नेया ॥ ४५९७॥ एवम् एकैकहान्या एकैकेन्द्रियपरिहानितः चक्षुरिन्द्रिय-घ्राणेन्द्रिय-जिह्वेन्द्रियोपघातैः क्रमेण त्रीन्द्रियादयस्तावद् ज्ञेया यावदेकेन्द्रियाः । तद्यथा- चक्षुरिन्द्रियोपघाते त्रीन्द्रियाः, घ्राणेन्द्रियोपघाते द्वीन्द्रियाः, जिह्वेन्द्रियोपघाते एकेन्द्रियाः ॥ ४५९७ ॥ ____ इह पूर्वं विज्ञानावरणेऽपीन्द्रियमनावृतमुक्तम्। इदानीमिन्द्रियावरणेऽपि विज्ञानमनावृतमुपदर्शयति सन्निस्सिंदियघाए वि, तन्नाणं नाऽऽवरिज्जए । विन्नाणं नत्थऽसन्नीणं, विजमाणे वि इंदिए ॥ ४५९८ ॥ संज्ञिन इन्द्रियघातेऽपि तज्ज्ञानम् उपहतेन्द्रियज्ञानं नाऽऽवियते । एतच्चाग्रे भावयिष्यते। असंज्ञिनां पुनर्विद्यमानेऽपीन्द्रिये विज्ञानं नास्ति, यथोक्तं प्राक् यथा चाग्रे वक्ष्यते ॥ ४५९८॥ एतदेव भावयति गाथा ४४५९३-४६०० आवरणभेदाः १७०३ (A) For Private And Personal

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512