Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 484
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७१३ (A) www.kobatirth.org [ अस्य व्यख्या ] चतुर्वर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते सूत्रकृतं नामाङ्गमुद्देष्टुम्॥ Acharya Shri Kailashsagarsuri Gyanmandir पञ्चवर्षपर्यायस्य दशा-कल्प व्यवहाराः ॥ विकृष्टो नाम - षड्भ्य आरभ्य नव वर्षाणि यावत्, तत्पर्यायस्य स्थानं समवायश्च ॥ दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिः ' पञ्चममङ्गम् ॥ एतदेव सहेतुकं वक्तुकामो भाष्यकृदाह चउवासे सूयगडं, कप्प - व्ववहार पंचवासस्स । विट्ठ ठाण समवातो दसवरिस वियाहपन्नत्ती ॥ ४६३६ ॥ चतुर्वर्षे चतुर्वर्षपर्यायस्य सूत्रकृतम् । पञ्चवर्षस्य कल्प-व्यवहारौ उपलक्षणमेतत्, दशाश्रुतस्कन्धश्च । विकृष्टस्य विकृष्टपर्यायस्य स्थानं समवायश्च । दशवर्षपर्यायस्य व्याख्याप्रज्ञप्तिरुद्दिश्यते ॥ ४६३६ ॥ किं कारणमेतावत्कालातिक्रमणे ? तत आह For Private And Personal सूत्र २२-२६ गाथा ४६३४-४६३८ अध्ययनयोग्यवयः | १७१३ (A)

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512