Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७१४ (A)
www.kobatirth.org
सूत्रम् — एक्कारसवासपरियागस्स समणस्स निग्गंथस्स कप्पति खुड्डियाविमाणपविभत्ती, महल्लियाविमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, विवाहचूलिया नामं अज्झयणमुद्दित्तिए ॥ २७ ॥
अस्य व्याख्या
एक्कारसवासस्सा, खुड्डि महल्ली विमाणपविभत्ती । कप्पइ य अंग-वग्गे, विवाहे चेव चूलियाए ॥ ४६३९ ॥
अंगाणमंगचूली, महकप्पसुयस्स वग्गचूली उ । वीवाहचूलिया पुण, पण्णत्तीए मुणेयव्वा ॥ ४६४० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
एकादशवर्षस्य क्षुल्लिका विमानप्रविभक्तिः, यत्र कल्पेषु विमानानि अनुत्तरविमानानि च वर्ण्यन्ते, महती विमानप्रविभक्तिः, यत्र तान्येव विमानानि विस्तरेणाभिधीयन्ते ।
अङ्गानाम् उपासकदशाप्रभृतीनां पञ्चानां चूलिका निरावलिका अङ्गचूलिका ।
For Private And Personal
| सूत्र २७-२९
गाथा ४६३९-४६४६ आगमाध्ययन
योग्यवयः
| १७१४ (A)

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512