Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 486
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७१४ (A) www.kobatirth.org सूत्रम् — एक्कारसवासपरियागस्स समणस्स निग्गंथस्स कप्पति खुड्डियाविमाणपविभत्ती, महल्लियाविमाणपविभत्ती, अंगचूलिया, वग्गचूलिया, विवाहचूलिया नामं अज्झयणमुद्दित्तिए ॥ २७ ॥ अस्य व्याख्या एक्कारसवासस्सा, खुड्डि महल्ली विमाणपविभत्ती । कप्पइ य अंग-वग्गे, विवाहे चेव चूलियाए ॥ ४६३९ ॥ अंगाणमंगचूली, महकप्पसुयस्स वग्गचूली उ । वीवाहचूलिया पुण, पण्णत्तीए मुणेयव्वा ॥ ४६४० ॥ Acharya Shri Kailashsagarsuri Gyanmandir एकादशवर्षस्य क्षुल्लिका विमानप्रविभक्तिः, यत्र कल्पेषु विमानानि अनुत्तरविमानानि च वर्ण्यन्ते, महती विमानप्रविभक्तिः, यत्र तान्येव विमानानि विस्तरेणाभिधीयन्ते । अङ्गानाम् उपासकदशाप्रभृतीनां पञ्चानां चूलिका निरावलिका अङ्गचूलिका । For Private And Personal | सूत्र २७-२९ गाथा ४६३९-४६४६ आगमाध्ययन योग्यवयः | १७१४ (A)

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512