Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 485
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७१३ (B) चउवासोगाढमती, न कुसमएहिं तु हीरए सो उ । पंचवरिसो उ जोग्गो, अववायस्स त्ति तो देंति ॥ ४६३६॥ पंचण्हुवरि विगिट्ठो, सुयथेरो जेण तेण उ विगिट्ठो । ठाणं महिड्डियं ति य, तेणं दसवासपरियाए ॥ ४६३८॥ सूत्रकृताङ्गे त्रयाणां त्रिषट्याधिकानां पाषण्डिकशतानां दृष्टयः प्ररूप्यन्ते, ततो हीनपर्यायो मतिभेदेन मिथ्यात्वं यायात् , चतुर्वर्षपर्यायस्तु धर्मे अवगाढमतिर्भवति, ततः कुसमयै पहियते, तेन चतुर्वर्षपर्यायस्य तदुद्देष्टुमनुज्ञातम् । तथा पञ्चवर्षोऽपवादस्य योग्य | इति कृत्वा पञ्चवर्षस्य दशा-कल्प-व्यवहारान् ददति ॥ ३६३८॥ तथा पञ्चानां च वर्षाणामुपरि पर्यायो विकृष्ट उच्यते, येन कारणेन स्थानेन समवायेन चाऽधीतेन श्रुतस्थविरा भवन्ति, तेन कारणेन तदुद्देशनं प्रति विकृष्टपर्यायो गृहीतः। तथा स्थानं समवायश्च महर्द्धिकं, प्रायेण द्वादशानामप्यङ्गानां तेन सूचनादिति तेन तत्परिकर्मितमतौ दशवर्षपर्याये व्याख्या-प्रज्ञप्तिरुद्दिश्यते ॥ ४६३८॥ सूत्र २२-२६ गाथा ४६३४-४६३८ अध्ययनयोग्यवयः १७१३ (B) For Private And Personal

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512