Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 483
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १७१२ (B) आचारप्रकल्पो नामाध्यय अथ स्तोककालदीक्षितस्यापि जातव्यञ्जनस्य दीयते ? किं वा न? इत्यत आह सूत्रम्- तिवासपरियागस्स समणस्स णिग्गंथस्स कप्पइ आयारपकप्पे नामं अज्झयणे उद्दिसित्तए ॥ २२॥ _ 'तिवासपरियागस्से 'त्यादि । जातव्यञ्जनस्यापि त्रिवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते आचारप्रकल्पो नामाध्ययनमुद्देष्टुम्। यदि पुनस्त्रयाणां वर्षाणामारत उद्दिशति ततस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः । त्रिवर्षपर्यायस्याप्यपरिणामकस्यातिपरिणामकस्य वोद्दिशतश्चतुर्गुरुकम्॥ सूत्रम्-चउवासपरियागस्स समणस्स निग्गंथस्स कप्पति सूयगडे नामं अंगे : उद्दिसित्तए॥ २३॥ ४६३४-४६३८ पंचवासपरियागस्स समणस्स निग्गंथस्स कप्पति दसा-कप्प-ववहारा उद्दिसित्तए ॥२४॥ विअट्ठवासपरियागस्स समणस्स निग्गंथस्स कप्पति ठाण-समवाये उद्दिसित्तए ॥२५॥ ||१७१२ (B)। दसवासपरियागस्स समणस्स निग्गंथस्स कप्पति विवाहे नामं अंगे उद्दिसित्तए ॥२६॥ सूत्र २२-२६ गाथा अध्ययनयोग्यवयः For Private And Personal

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512