Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 481
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम्- नो कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा श्री | || अव्वंजणजायस्स आयरकप्पे णामं अज्झयणे उद्दिसित्तए ॥२०॥ व्यवहार कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डुगस्स वा खुड्डियाए वा वंजणजायस्स सूत्रम् । दशम आयरकप्पे णामं अज्झयणे उद्दिसित्तए ॥ २१॥ उद्देशकः "कप्पइ निग्गंथाण वा" इत्यादि । अस्य सम्बन्धमाह१७११ (B) लेहट्ठट्ठमवरिसे, उवट्ठा, मा पसंगतो । उद्देसे सेससुत्तं पि, सुत्तस्सेस उवक्कमो ॥ ४६३३॥ सूत्र २०-२१ रेखास्थं परिपूर्णमष्टमं वर्षं यस्य स रेखास्थाष्टमवर्षः तस्मिन्। अनन्तरसूत्रेणोपस्थाप- |* नाऽनुज्ञाता, ततो मा तत्प्रसङ्गतः शेषसूत्रमप्युद्दिशेदिति सूत्रस्याधिकृतस्य एषः उपक्रमः || ४६२७-४६३३ नीशिथाध्यसम्बन्धः ।। ४६३३॥ सूत्रस्य व्याख्या-न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा अव्यञ्जनजातस्य न व्यञ्जनानि- उपस्थरोमाणि जातानि यस्य स तथा तस्य आचारप्रकल्पो १७११ (B) नामाध्ययनं निशीथापरप ४६३३॥ गाथा यनयोग्यवयः For Private And Personal

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512