Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७१२ (A)
www.kobatirth.org
अत्र कारणं भाष्यकृदाहreseaरिसस्स वि, आयारे वि पठिते न उ पकप्पं । देंति अवंजणजातस्स, वंजणाणं परूवणा ॥ ४६३४ ॥
जहा चरित्तं धारेडं, ऊणऽट्ठो उ अपच्चलो । तहाविऽपक्कबुद्धीओ, अववायस्स नो सहू ॥ ४६३५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अधिकाष्टमवर्षस्यास्य पठितेऽपि आचारे अव्यञ्जनजातस्य अत्र व्यञ्जनानां प्ररूपणा कर्त्तव्या, सा च सूत्रव्याख्यायां कृता न तु नैव सूरयः प्रकल्पम् आचारप्रकल्पं नामाध्ययनं ददति ॥ ४६३४ ॥ कुतः ? इत्याह
सूत्र २२-२६
गाथा ४६३४-४६३८
जहेत्यादि, यथा ऊनाष्टः ऊनाष्टवर्षश्चारित्रं धारयितुम् अप्रत्यलः असमर्थ:, तथा अध्ययनअजातव्यञ्जनतया अविपक्वबुद्धिः अपरिपाका यस्य बुद्धिरपवादस्य धारणे न समर्थस्ततो न ददति ॥ ४६३५ ॥ तथा [२१ तम= सूत्रस्य व्याख्या]
योग्यवयः
१७१२ (A)
कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा व्यञ्जनजातस्य
For Private And Personal

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512