Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
तत्र हु निश्चितमपरिणता मा ब्रूयुरेवम् - यथैषोऽनुपस्थापितो मण्डल्यां सम्भुङ्ग, ततः स तदा उपस्थाप्यते । तदनन्तरं सम्भोजनं मण्डल्यामिति ॥ ४६३०॥
दशम
उद्देश :
१७११ (A) |
अहव अणाभोगेणं, सहसक्कारेण वा वि होज्ज संभुत्तो ।
ओमम्म विमा हु तओ, विप्परिणामं तु गच्छेज्जा ॥ ४६३१ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
1
अथवा अनाभोगेन सहसाकारेण वा मण्डल्यां सम्भुक्तो भूयात्, ततो 'मा प्रापदनवस्थाप्रसङ्गः' इति तमूनाष्टवर्षजातमप्युपस्थाप्य मण्डल्यां सम्भोजयेत् । अवमे दुर्भिक्षे जाते मा विपरिणामं गच्छेदिति उपस्थाप्य मण्डल्यां सम्भोज्यते ॥ ४६३१ ॥ एतदेव भावयति— अदिक्खायंति ओमे मं, इमे पच्छन्नभोजिणो ।
परोऽहमिति भावेज्जा, तेणावि सह भुंजते ॥ ४६३२॥
इमे प्रच्छन्नभोजिनो मा अवमे दुर्भिक्षे अदीक्षयन्ति अदीक्षां कर्तुमिच्छन्ति, तेन कारणेनाहं परः कृत इति स भावयेत्, ततः तेनापि सह झटित्येवोपस्थापितेन सम्भुङ्क्ते ॥ ४६३२ ॥ सूत्रम् —
For Private And Personal
सूत्र २०-२१
गाथा ४६२७-४६३३ * नीशिथाध्ययनयोग्यवयः
१७११ (A)

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512