Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 479
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशः १७१० (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तस्य बालस्य काय-वाङ् - मनोयोगा यस्मादनवस्थिता भवन्ति तस्मान्नोपस्थापयेत् । अत्रैवापवादमाह — सम्बन्धिनमनाभोगे अवमे दुर्भिक्षे सहसाकारेण वा सम्भोजनेऽपवादेनोपस्थापयेदूनाष्टवर्षजातमपि ॥ ४६२८ ॥ तत्र सम्बन्धिद्वारव्याख्यानार्थमाह भुंजिस्सेस मया सद्धिं, नीयो नेच्छइ संपयं । सोय नेहेण संबद्धो, कहं चिट्ठेज्ज तं विणा ? ॥ ४६२९ ॥ एषः बालको मया सह भोक्ष्यते इत्येवं भणित्वा नीतो मण्डल्याम् । स च सम्प्रति तमाचार्यं विना भोक्तुं नेच्छति । स वाऽऽचार्यस्य स्नेहेन सम्बद्धस्ततः कथं प्रव्रज्यां गृहीतायां [तं] सहभोजनं विना तिष्ठेत् ? नैव तिष्ठेदिति भावः ॥ ४६२९ ॥ अणुवट्ठविओ एसो, संभुंजइ, मा बुवेज्ज अपरिणया । ता उवठाविज्जइ, तो णं संभुंजणं ताहे ॥ ४६३० ॥ १. बेज्व - ला. । पु.प्रे. ॥ For Private And Personal सूत्र २०-२१ गाथा ४६२७-४६३३ * नीशिथाध्ययनयोग्यवयः ܀܀܀ | १७१० (B)

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512