Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशः
१७०९ (B)
www.kobatirth.org
जो पुण करणे जड्डो, उक्कोसं तस्स होइ छम्मासा ।
कुल गण - संघनिवेयण, एयं तु विहिं तहिं कुज्जा ॥ ४६२५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
यः पुनः करणजड्डुः तस्योत्कृष्टं परिपालनं भवति यावत् षण्मासाः । ततः परं कुलस्य गणस्य सङ्घस्य वा निवेदनं क्रियते । स यत् करोति तत् प्रमाणम्, एतं विधिं तत्र कुर्यात् ॥ ४६२५॥
सूत्रम् - नो कप्पति निग्गंथाण वा निग्गंथीण वा खुड्डगं वा खुड्डियं वा ऊणट्ठवासजायं उवट्ठावेत्तए वा संभुजित्तए वा ॥ १८ ॥
कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगं वा खुड्डियं वा साइरेगअट्ठवासजायं उवद्वावेत्तए वा संभुजित्तए वा ॥ १९ ॥
इत्यादि । अस्य सम्बन्धप्रतिपादनार्थमाह
पव्वज्जापरियातो, वुत्तो सेहो ठविज्जए जत्थ ।
जम्मणपरियागस्स उ, विजाणणट्ठा इमं सुत्तं ॥ ४६२६ ॥
For Private And Personal
܀܀܀܀
सूत्र १८-१९ गाथा ४६१८-४६२६ क्षुल्लक दीक्षा
१७०९ (B)

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512