Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 476
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७०९ (A) अनुवर्तयन्ति। ततः परमन्यस्याऽऽचार्यस्य समर्प्यते, सोऽपि षण्मासान् परिवर्तयति । तदनन्तरमन्यस्य, सोऽपि षण्मासान् । एवमेकैकं तस्य षण्मासाः। तत्र त्रयाणामाचार्याणां मध्ये यस्य समीपे शिक्षां गृहीतवान्, यो वा तं दृष्टा याचते 'ममैनं शैक्षं देहि' इति तस्य दानमित्यर्थः ॥ ४६२२॥ अमुमेवार्थं स्पष्टतरमाहतिण्हं आयरियाणं, जो णं गाहेइ सीसो तस्सेव । जइ एत्तिएण गाहितो, ता न परिट्ठावए ताहे ॥ ४६२३॥ त्रयाणामाचार्याणां मध्ये यो ग्राहयति तस्यैव शिष्यः स दीयते। यदि एतावता | आचार्यत्रिकेण परिपाट्या मिलित्वा ग्राहितो भवति ततस्तदा न परिष्ठाप्यते ॥ ४६२३॥ | देंति अजंगमथेराण वा वि, अहवा वि दट्ठणं जो उ । भणती मझं कजं, दिजइ तस्सेव सो ताहे ॥ ४६२४॥ अथवा अजङ्गमस्थविराणां स वैयावृत्त्यकरणाय दीयते । यदि वा यस्तं दृष्ट्वा भणति'मम कार्यमेतेन तस्माद् दीयतामिति,' ततः स तस्यैव दीयते ॥ ४६२४॥ सूत्र १८-१९ ४६१८-४६२६ क्षुलकदीक्षा १७०९ (A) For Private And Personal

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512