Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 468
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org दृष्टान्तात् परिणामयतीति परिणामस्तस्मिन् दृष्टान्तपरिणामके इत्यर्थः । कदाचित् बोधोत्पादानुगुण्येन उत्क्रमेणापि कथ्यते, यथा शस्त्रपरिज्ञायामेके न्द्रियाणां जीवत्वप्रसाधनविधौ पूर्वं प्रथमोद्देशके (पञ्चमोद्देशके) वनस्पतिः कथ्यते, अन्तिमे चोदेशके वायुकायिकः ॥ ४६०५ ॥ तत्र प्रथमत उत्क्रमेण वनस्पतीनां जीवत्वप्रख्यापनार्थमाह दशम उद्देशकः १७०५ (A) Acharya Shri Kailashsagarsuri Gyanmandir पत्तंति पुप्फंति फलं ददंती कालं वियाणंति तहिंदियत्थे । जातीय वुड्डी जरा य जेसिं, कहं न जीवा उ भवंति ते ऊ ? ॥ ४६०६॥ ये पत्रयन्ति पुष्पन्ति पत्राणि मुञ्चन्ति, पुष्पभाजो भवन्ति फलं च ददति, कालं च स्वपत्र-पुष्प-फलनिमित्तं जानन्ति । इन्द्रियार्थांश्च गीतादीन् विजानन्ति, बकुलादीनां तथादर्शनात् । तथा येषां जातिर्वृद्धिर्जरा च ते कथं जीवा न भवन्ति ? भवन्त्येवेति भावः, पुरुषादिधर्माणां सर्वेषामपि तत्रोपलभ्यमानत्वात् । प्रयोगश्च - 'वनस्पतयो जीवाः, जाति-जरावृद्ध्याद्युपेतत्वात्, मनुष्यवत्' ॥ ४६०६ ॥ For Private And Personal गाथा १४६०१-४६०८ चरितकल्पितदृष्टान्तादिः १७०५ (A)

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512