Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सम्प्रति ["पत्त जहंते संभुंणजा य' गा. ४५८४] ति द्वारमाहश्री व्यवहार
दुविहेहि जड्डदोसेहिं, विसुद्धं जो उ उज्झती । सूत्रम्
काया चत्ता भवे तेणं, मासा चत्तारि भारिया ॥ ४६१४॥ दशम उद्देशकः द्विविधेन जड्डदोषेण विशुद्धं य उज्झति तेन कायाः षट् कायाः त्यक्ता भवेयुः न | १७०७ (A)|| संरक्षिताः । तथा तस्य प्रायश्चित्तं चत्वारो गुरुकाः मासाः । एतेन सम्भोजनद्वारं व्याख्यातम् |
॥ ४६१४॥
कहिए सद्दहिए चेव, ओयति पडिग्गहे । मंडलीए उवटुं तु, इमे दोसा य अंतरा ॥ ४६१५॥ षड्जीवनिकाये कथिते श्रद्धिते च पतद्ग्रहे ओयवेंति अवतारयन्ति, पतद्ग्रहे तत्र ||४६०९-४६१७
| जड्डस्वरूपम्: समुद्देशाप्यत इत्यर्थः । एतद् अनुपस्थापितस्य भवति [यदा उपस्थापितः] तदा तं मण्डल्यां समुद्देशयेत् । अन्तरा पुनर्भेद्यमाने इमे वक्ष्यमाणा दोषाः ॥ ४५१५ ।।
१७०७ (A) तानेवाह
गाथा
For Private And Personal

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512