Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम
जाहे सद्दहिता तेऊ, वाऊ जीवा से ताहे सीसंति । सत्थपरिणाए वि य, उक्कमकरणं तु एयट्ठा ॥ ४६०९॥
यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति तदा से तस्य वायवो जीवाः शिष्यन्ते। उद्देशकः || यथा-वायवो जीवाः, अपरप्रेरितत्वे सति तिर्यग्गतिगमनात्, गवादिवत् । शस्त्रपरिज्ञायामपि | १७०६ (A) II
उत्क्रमकरणं पूर्वं वनस्पत्युद्देशस्य अन्ते वायुकायिकोद्देशस्य करणमित्यर्थः, एतदर्थं सुखेन | जीवत्वप्रतिपत्त्यर्थम् ॥ ४६०९॥
उपसंहारमाहएस परिणामगो ऊ, भणितो अहुणा ऊ जडं वोच्छामि ।
गाथा
४६०९-४६१७ सो दुविहो नायव्वो, भासाए १ सरीरजड्डोर उ ॥ ४६१०॥
| जड्डस्वरूपम्: एष द्विविधो परिणामक उक्तः। अधुना जटुं वक्ष्ये । स जड्डो द्विविधो ज्ञातव्यः। ४ १७०६ (A) || तद्यथा-भाषायां भाषाजड्डः १ शरीरजड्डश्च २ ॥ ४६१० ॥
For Private And Personal

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512