Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ज्ञानावरणं च श्रोत्रेन्द्रियादिभेदतः प्रत्येकं पञ्च पञ्च प्रकारम् एवं ज्ञानावरणं द्विपञ्चधा
दशप्रकारमाख्यातम् ॥ ४५९२ ॥
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१७०२ (A)
तान्येव दशभेदान् वैविक्त्येनाह
सोयावरणे चेव, णाणावरणे य होति तस्सेव ।
एवं दुयभेएणं, णेयव्वं जाव फासि त्ति ॥ ४५९३॥
Acharya Shri Kailashsagarsuri Gyanmandir
श्रोत्रावरणं १ तथा तस्यैव श्रोत्रस्य ज्ञानावरणम् २, एवं द्विकभेदेन तावद् ज्ञातव्यं यावत् स्पर्शः । तद्यथा - चक्षुरिन्द्रियावरणं ३ चक्षुरिन्द्रियज्ञानावरणं४ घ्राणेन्द्रियावरणं ५ घ्राणेन्द्रियज्ञानावरणं६ रसनेन्द्रियावरणं ७ रसनेन्द्रियज्ञानावरणं ८ स्पर्शनेन्द्रियावरणं ९ स्पर्शनेन्द्रियज्ञानावरणमिति १० ॥ ४५९३ ॥ -
साम्प्रतमिन्द्रियावरणस्य विज्ञानावरणस्य च विषयविभागार्थमिदमाह - बहिरस्स उ विन्नाणं, आवरियं न उण सोयमावरियं । अपडुप्पण्णो बालो, अतिवुड्ढो तह असन्नी वा ॥ ४५९४ ॥
१. सोइंदियावरणे णाणावरणं - ला. ॥
For Private And Personal
܀܀܀܀܀
गाथा ४५९३-४६०० आवरणभेदाः
१७०२ (A)

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512