Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१७०१ (B)
www.kobatirth.org
दृष्टान्तपरिणामकस्तु दृष्टान्तेन श्रद्दधापयितव्य इति तस्य कायश्रद्दधानोत्पादनार्थमिदमाह–
।। ४५९० ।।
तस्सिंदियाणि पुव्वं, सीसंते जइ उ ताणि सद्दहति ।
तो से नाणावरणं, सीसइ ताहे दसविहं तु ॥ ४५९९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
तस्य दृष्टान्तपारिणामिकस्य पूर्वम् इन्द्रियाणि श्रोत्रादीनि शिष्यन्ते । तत्र यदि तानीन्द्रियाणि श्रद्दधाति ततः तस्य ज्ञानावरणं दशविधं शिष्यते ॥ ४५९१ ॥
कथम् ? इत्याह
इंदियावरणे१ चेव, नाणावरणे २ ति य । नाणावरणं चेवमाहियं तु दुपंचहा ॥ ४५९२ ॥
इन्द्रियावरणं १ ज्ञानावरणं च । तत्र इन्द्रियावरणं नाम- इन्द्रियविषय- शब्दादिसामान्योपयोगावरणम् । ज्ञानावरणमिन्द्रियविषयेष्वेव शब्दादिषु विशेषोपयोगावरणम् । इन्द्रियावरणं
For Private And Personal
܀܀܀
गाथा ४५८५-४५९२ परिणामकादिः
१७०१ (B)

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512