Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 444
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् दशम उद्देशकः १६९३ (A) www.kobatirth.org द्वितीयो धर्मत्यक्तो न रूपत्यक्त इत्येवंरूपः, स खलु स्वलिङ्गे सति प्रतिपत्तव्यः । स च पार्श्वस्थादीनामन्यतमो निष्कारणप्रतिसेवी अवधावितुकामो वा वेदितव्यः, तस्य भावतस्त्यक्तधर्मत्वात् स्वलिङ्गस्य च धारणादिति २ । उभयजढो गिहिलिंगे इति उभयत्यक्तो मिथ्यादृष्टिर्गृहिलिङ्गे वर्त्तमानः ३ । उभयसहितः स्वलिङ्गेन सहितो ज्ञानादित्रिकोपेतः ॥ Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम् - चत्तारि पुरिसज्जाया पन्नत्ता । तं जहा - १ गणसंठितिं नामेगे जहति नो धम्मं १ धम्मं नागे जहति नो गणसंठितिं २ एगे धम्मं पि जहति गणसंठितिं पि जहति ३ एगे नो धम्मं जहति नो गणसंठितिं ४ ॥ १०॥ अत्र भाष्यम् - गणसंठिति धम्मे या, चउरो भंगा हवंति नायव्वा । गणसंठिति अस्सिस्से, महकप्पसुयं न दायव्वं ॥ ४५६२ ॥ पूर्वप्रकारेण गणसंस्थितौ धर्मे च भङ्गाश्चत्वारो भवन्ति ज्ञातव्याः । ते च सूत्रपाठसिद्धा एव। गणसंस्थितिर्नाम गणस्य मर्यादा । यथा - अशिष्ये अयोग्ये शिष्ये महाकल्पश्रुतं न दातव्यम् ॥ ४५६२ ॥ For Private And Personal सूत्र १० गाथा ४५५९-४५६५ गणमर्यादा | १६९३ (A)

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512