Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 452
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६९७ (A) एकः प्रथमः श्रुतमुद्दिशति न वाचयति । यथा-मङ्गलबुद्ध्या प्रथमत आचार्य उद्दिशति तत उपाध्यायो वाचयति १। अत्राऽऽचार्यः प्रथमभङ्गवर्ती उपाध्यायो द्वितीयभङ्गे । तथा | चाह- एकः द्वितीय उपाध्यायस्तेनाऽऽचार्येणोद्दिष्टं वाचयति २। य एवोद्दिशति स एव वाचयति एष ततीयः ३। उभयविकलश्चतर्थो धर्माचार्यः ४ ॥ ४५७५ ॥ सूत्रम्- चत्तारि अंतेवासी पन्नत्ता । तं जहा- उद्देसणंतेवासी नामं एगे नो वायणंतेवासी १, वायणंतेवासी नाम एगे नो उद्देसणंतेवासी २ एगे उद्देसणंतेवासी वि वायणंतेवासी वि ३, एगे नो उद्देसणंतेवासी नो वायणंतेवासी ४॥१४॥ अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहपडुच्चाऽऽयरियं होइ, अंतेवासी उ मेलणा । अंतिगमब्भासमासण्णं, समीवं चेव आहियं ॥ ४५७६ ॥ अधस्तादनन्तर सूत्रे आचार्याः प्रोक्ताः। आचार्य प्रतीत्यान्तेवासी भवति, ततोऽन्तेवासिसूत्रमित्येषा मेलना सम्बन्धः। तत्र अन्तेवासीत्यत्र योऽन्तशब्दस्तस्य व्याख्यानार्थमेकार्थिकान्याह- अन्तं नाम-अन्तिकमभ्यास आसन्नं समीपं चैवाऽऽख्यातम्, | सूत्र १३-१४ गाथा ४५७४ - ४५७७ उद्देशनाचार्य| वाचनाचार्यों १६९७ (A) For Private And Personal

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512