Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६९४ (A)|M
न धर्मः, तीर्थकरोपदेशेन वर्तमानत्वात् । एष हि भगवतां तीर्थकृतां उपदेश:- सर्वस्यापि पात्रस्याविशेषेण दातव्यम्:१। यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसत्कस्य ददाति | स द्वितीयः २। परगणसत्कस्य अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्ग तेन गणसंस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तत्वात् ३ ॥ ४५६२॥ ४५६४॥
यस्त्वन्यथा व्यवच्छेदं पश्यन् 'मेधावी प्रवचनोपग्रहकरो भविष्यति' इत्यादिगुणसमन्वितं । प्रातीच्छिकमुपलभ्य तस्य स्वयमेव निजं दिग्बन्धं कृत्वा सातिशयमन्यद्वाऽध्ययनं ददाति | तमपि, आस्तां प्रथमभङ्गवर्त्तिनमित्यपिशब्दार्थः, उभयं गणसंस्थितिं धर्मं चाऽवलम्बमानं पूजयामः । एष चतुर्थः पुरुषः ४ ॥ ४५६५॥
सूत्र ११-१२ सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा-पियधम्मे नामं एगे नो दढधम्मे१ | गाथा दढधम्मे नाम एगे नो पियधम्मे २ एगे पियधम्मे वि दढधम्मे वि ३ एगे नो पियधम्मे नो ||५६५-४५७३
प्रियधर्मदढधम्मे ४॥११॥
दृढधर्मअस्य सम्बन्धमाह
स्वरूपम् धम्मो य न जहियव्वो, गणसंठितिमित्थ नो पसंसामो ।
|१६९४ (A) जस्स पियो सो धम्मो, सो न जहति तस्सिमो जोगो ॥ ४५६६॥
For Private And Personal

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512