Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१६९१
एवम् उक्तेन प्रकारेण गणशोधिकराश्चत्वारः पुरुषा भवन्ति विज्ञेयाः। कथं पुनः सः | प्रथमस्तृतीयो वा गणस्य शोधिं कुर्यात् ? सूरिराह- एभिः वक्ष्यमाणैः कारणैः ओजस्वित्वादिभिः ॥ ४५५६ ॥
तान्येवाहएगदव्वेगघरए, णेगाणाऽऽलोयणाए संका उ।
ओयस्सि सम्मओ संथुओ य तं दुप्पवेसं च ॥ ४५५७॥
एकस्मिन् गृहेऽनेकैः सङ्घाटकैरेकं द्रव्यं लब्धम् । तद्यथा-एकेन सङ्घाटकेन एकस्मिन् गृहे पूपलिका लब्धाः, अन्येनापि सङ्घाटकेन तस्मिन्नेव गृहे तादृश्य एव पूपलिका लब्धाः, || सूत्र ७-८ एवं तृतीयेन चतुर्थेन पञ्चमेन वा लब्धाः । तैः सन्निवृत्त्य गुरुसमीपमागत्याऽऽलोचितम् दर्शिताश्च
४५५४-४५५८ पूपलिकाः, ततो जाता सर्वेषां शङ्का-नूनमेता उद्गमाशुद्धा भवेयुः । एवं शङ्किते गत्वा तद्गृहं
गणशोभाप्रष्टव्यम्- किं युष्माकं गृहेऽद्य सङ्घडि:? उत लाभनकं समागतम्? अथवा प्राघूर्णकाः
करादिः समागताः? यदि वा साधूनामर्थाय कृताः, क्रीता वा? तत्र च गृहे भिक्षावेलां मुक्त्वा शेषकालं
१६९१ (A) न कोऽपि प्रवेशं लभते, तत्र साधुरेक ओजस्वी गृहमानुषाणां संस्तुत: परिचितः, संस्तुततया च तस्मिन् गृहे सम्मतः अनिवारितप्रसरस्तद् दुष्प्रवेशं गृहं प्रविशति, प्रविश्य च निःशङ्क
गाथा
.
For Private And Personal

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512