Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Arad Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९१ (B)
www.kobatirth.org
करोति । अत्र योऽप्रेषितो गत्वा निःशङ्कीकृत्य समागच्छति स प्रथमः पुरुषजातः १ । यस्तु मानेन न गच्छति स द्वितीयः २ । यस्तु मानमपि करोति गणस्य शोधिरपि कर्त्तव्येति व्रजति स तृतीयः ३ । चतुर्थो न गच्छति न च मानं करोति ४ । प्रथम-तृतीयौ सफलौ, तीर्थकराज्ञापरिपालनात् । द्वितीय - चतुर्थावफलौ, तीर्थकराज्ञाभङ्गादिति ॥ ४५५७ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
सूत्रम् - चत्तारि पुरिसज्जाया पण्णत्ता । तं जहा - रूवं नामेगे जहइ नो धम्मं १ धम्मं नामेगे जहइ नो रूवं २, एगे रूवं पि जहइ धम्मं पि जहइ ३, एगे नो रूवं जहड़ नो धम्मं जहइ ४ ॥ ९॥
अस्य सम्बन्धमाह
siतरसुत्ते, गणसोही एस सुत्तसंबंधो ।
सोहि त्ति व धम्मो त्ति व, एगट्ठे सो दुहा होइ ॥ ४५५८ ॥
अधस्तने अनन्तरसूत्रे गणस्य शोधिरुक्ता शोधिरिति वा धर्म इति वा एकार्थम् । स च धर्मो द्विधा भवति - रूपतो भावतश्च । ततस्तत्प्रतिपादनार्थमिदं सूत्रमित्येष सूत्रसम्बन्धः ॥ ४५५८ ।।
For Private And Personal
सूत्र ७-८ गाथा ४५५४-४५५८ गणशोभा
करादिः
१६९१ (B)

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512