Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
+
प्रथमो राज्ञा पृष्टः अपृष्टो वा यात्रां शुभाशुभं वा साधयति कथयति, न तु मानं | श्री करोति १ । द्वितीयो मानं करोति, न च मानादेव पृष्टोऽपि किञ्चित् कथयति २। तृतीयः | व्यवहार
पृष्टः साधयति, नापृष्टः ३। चतुर्थः सेवते एव राजानं नेति ४। अत्र द्वौ प्रथम-तृतीयौ | सूत्रम् दशम
सफलौ, द्वौ च द्वितीय-चतुर्थावफलौ। एवम् अमुना दृष्टान्तगतेन प्रकारेण गच्छेऽपि द्वौ | उद्देशकः
प्रथम-तृतीयौ सफलौ 'द्वौ च' द्वितीय-चतुर्थावफलौ ज्ञातव्यौ ॥ ४५४९ ॥ ४५५०॥ १६८९ (A) तेषां चतुर्णामपि स्वरूपमाह
आहार-उवहि-सयणाइएहिं गच्छस्सुवग्गहं कुणति १ । बितितो माणं २ उभयं, च तइय३ नोभय चउत्थो ४ उ ॥ ४५५१॥
प्रथम आहारोपधि-शयनादिभिर्गच्छस्योपग्रहं करोति न च मानम् १ । द्वितीयो मानम्। |४७-४ तृतीयः उभयं गच्छस्योपग्रहं मानं च ३ । चतुर्थः 'नोभयं' न गच्छस्योपग्रहं नापि मानमिति गणार्थ॥ ४५५१॥
| गणसंग्रहकराः सूत्रम्-चत्तारि पुरिसजाया पन्नता । तं जहा-गणसंगहकरे नाम एगे नो माणकरे | || १, एगे माणकरे नो गणसंगहकरे २, एगे गणसंगहकरे वि माणकरे वि३, एगे नो ||
- सूत्र ६-७
गाथा
४|१६८९ (A)
For Private And Personal

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512