Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 411
________________ [सं.४.४७०-४८०] वासुपूज्यचरितम् निषिध्यमानमप्यर्थं दद्याद्वियापतेरिव ।। ४७० ॥ ३९१ युग्मम् ॥ श्राद्धाः शृणुत तद्वृत्तमभूदुद्वृत्तवैभवः । धनी विद्यापतिरिति ख्यातः पोतनपत्तने ॥ ४७१ ॥ सर्वज्ञसेवको suयेष निजसमश्रियामपि । संख्यातिं ज्ञातवान्नैव ज्योतिषी ज्योतिषामित्र ॥ ४७२ ॥ तस्याजनिष्ठ गृहिणी स्पृहणीयगुणोदया । जिनेशशासनाम्भोजभृङ्गी शृङ्गारसुन्दरी ।। ४७३ ।। सप्तक्षेत्रयां वर्षान्वितमनन्तगुणलाभधीः । प्रयत्नेन यथाकालं वृषपोषं चकार सः ॥ ४७४ ॥ धनमर्जयतो नित्यमृणं तर्जयतः सताम् । धर्मकल्पयतः काममघमल्पयतः परम् || ४७५ ॥ सुखोर्मिमयमेवोचैरह्रां गभ्यतो गणम् । स्व कापि कदापि स्त्री पुरस्तस्येदमभ्यधात् ||४७६ ॥ युग्मम् ॥ श्रीरहं त्वगुणश्रणशेति त्वां ब्रवीम्यदः । कृष्टा दैवेन यास्यामि त्वद्गुहाद्दशमेऽहनि ।। ४७७ । अयोनिद्रं दरिद्रो ऽहं भविष्यामीति दुःखितम् । तमुवाच करद्वन्द्वशृङ्गा शृङ्गारसुन्दरी || ४७८ || रवे रथ इव ध्वान्तं तव मालिन्यमानने । अदृष्टपूर्वं यत्तत्किम विलोक्यते ।। ४७९ ।। त्वया कृतास्मि स्नेहेन सुखसर्वस्त्र भागिनी । दुःखभाग दावे ऽय किं मां वञ्चयसि प्रभो ।। ४८० ॥ पत्त्या स्वस्वरूपेऽथ कथिते प्रथितस्मिता ।

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492