Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
श्री वर्धमानसूरिविरचितं [स.४.९९७-१००७]
जगदह गिन्द्रियोनिद्रभोगकर्ममहाफलम् । अलंचकार मञ्चं सो ऽप्युदञ्चगुणगौरवः ॥ ९९७॥ युग्मम् ॥ शृङ्गारयन्ती - शृङ्गारमप्यङ्गगुणगौरवैः । मदयन्ती मदनमप्यमन्दैर्भावसंमदैः ।। ९९८ ॥ अङ्गनिःस्यन्दि लावण्यमस्याः सर्वाङ्गमेतुः माम् । इत्याश्रितेवरत्याधो रत्नमेयी प्रतिमामिषात् ॥ ९९९ ॥ रोहिणीयमियं चेति मोहयम्ती निरीक्षकान् । वयस्याभिर्हता प्राप भूपकन्याथ मण्डपम् ॥ १००० ॥
॥ त्रिभिर्विशेषकम् ॥
-४३६
"
राज्ञामथ गुणग्रामकुलनामनिवेदिनी । दक्षा पुरो ऽभवत्तस्या वयस्या मञ्जुभाषिणी ॥। १००१ ॥ पिवन्ती च वमन्ती च लोचनान्तेन भूभुजः । सखीमन्क्वलन्मश्च मध्यवर्त्मनि कन्यका ॥ १००२ ॥ नृपेषु ताड्यमानेषु तेषु पचेषुपत्रिभिः । स स वीररसाविष्टो हृष्टो यं यं ददर्श सा ॥ १००३ ॥ यं यमैक्षिष्ट सा श्याममुखपार्श्वनृपद्वयः । अदिनद्वयमध्यस्थादिनवदिद्युते स सः ।। १००४ ॥ उत्कण्ठाविस्मयप्रीतिदुःखभाजो महीभुजः ।
तत्र श्रीरिव कुर्बाणा - साचलत्कचिदस्थिरा ॥ १००५ ॥ स्पृष्ट्वा स्पृष्ट्वा मुमोचाशु तद्डष्टिरघनीभृतः । रोचमानमपश्यन्ती पुष्पाणीव मधुव्रताः ।। १०९६ ॥ अशोक वीवशोकस्य सुतं तस्यै प्रदर्श्य सा ।
"
प्रीता सखी समाचख्यौ यचख्यौ च गुप्योर्मिभिः ॥१००७॥ अथास्मिन्दशमात्मानमानन्दे विस्मये मनः ।

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492