Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 478
________________ ४५८ श्रीवर्धमानमूरिविरचितं [स.४.१२१६-१२६७) नरो न रोचते मुक्त्यै सकुसुम्भमिवांशुकम् ॥ १२५६ ॥ चला इति चलाक्षीभ्याश्चित्तं कर्षनमर्षतः । । आलिङ्गयते नरो मुक्त्या जराजीर्णो ऽप्यनीय॑या॥१२५७॥ इत्यादिभिर्जगद्भर्तुरुपदेशैः पशान्तयोः । राज्ये न्यस्य सुतं राजा भेजे भार्यान्वितो व्रतम् ।।१२५८॥ विहरन्विभुना साकमशोकाख्यो मुनिमहीम् । सापत्यया समं पत्न्या मुक्ति भुक्ततपा ययौ ॥ १२५९ ॥ इति रोहिणीकथा समाप्ता ॥ प्रथितां वीरनाथेन श्रेणिकस्य पुरः पुरा । यामकार्षीदुपास्वातिः कथा सेत्थमिहोदिता ॥ १२६० ॥ ततो ऽवसर्पिणीतापविपुलव्यापदों भुवः । कुर्वशैत्यौषधमिव क्रमसंचारिवारिजैः ॥ १२६१॥ प्रसुप्तमान्तरं चक्षुर्जनानां मोहनिद्रया। समुज्जागरयन्दिव्यदुन्दुभिध्वनिडम्बरैः ॥ १२६२ ॥ यो मां श्रयाते तं दुःखाद्रलामीत्यग्रगामिना । धर्मध्वजोर्ध्वदोष्णव धर्मेणोद्यत्प्रभावनः ॥ १२६३ ॥ ज्ञानस्य केवलाख्यस्य ज्ञानेषु सकलेष्वपि । सर्पता धर्मचक्रेण स्पष्टयंश्चक्रवर्तिताम् ॥ १२६४ ॥. त्रिलोकीदुरितध्वान्तभिदे तुल्योदयस्पृशाम् । छत्रत्रयेन्दुबिम्बानां जङ्गनः पूर्वपर्वतः ॥ १२६५ ॥ ज्ञानध्यानविभूतिभ्यां चामरद्वयकैतवात् । कीर्तिपुण्यपटप्रान्तदशाभ्यामिव वीजितः ॥ १२६६ ॥ अमी एव सहन्तें हिभारं विश्वगुरोरिति । ग्रुपुष्पवृष्टया हृयेषु सर्वदेशेषु संचरन् ॥ १२६७ ॥

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492