Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 477
________________ [स. ४.१२४५-१२५५] वामुपूज्यचरितम् ४५७ इति श्रुत्वा चतस्रस्ता गृहीत्वा पञ्चमीत्रतम् ! कृतकृत्यमिवात्मानं मन्वानाः समने ऽचंलन् ॥ १२४६ ।। विद्युत्पातेन पथि ता मथितास्त्रिदिवं ययुः। ततश्चयुत्वा नृपश्रेष्ठ भवदुहितरो ऽभवत् ॥ १२४६ ॥ शिवशर्मादयः स्वर्गच्युतास्ते सूनवस्तव । बभूवुः स च पुण्यात्मा खेचरश्चरम सुतः ॥१२४७॥ इति पूर्वभवश्रुत्या जातिस्मृतिमवाप्य ते ।। श्रावकं धर्ममासाद्याशोकाद्याः स्वाश्रये ययुः ॥ १२४८ ॥ भूपे ऽन्यदा सभाभाजि धर्मेभाद्भुतगर्जिवत् । ध्वानयन्वियदध्वानं दिव्यो दध्वान दुन्दुभिः ॥ १२४९ ॥ नृपस्तवनये वामुपूज्यागमनशंसिने । दूरोच्छवासाङ्गनुन्नानि भूषणानि ददाविति ॥ १२५० ।। हित्वा सिंहासनं दत्त्वा पञ्चषाणि पदान्यथ ।... ननाम भूपः ककुभं प्रभुपादपवित्रिताम् ॥ १२५१॥ उद्भावदुत्सवोत्साहं कृत्वा नागपुरं पुरम् । पुत्रमित्रकलत्राणि समाहूय ससंमदः ॥ १२५२ ॥ शृङ्गारसारमातङ्गतुरङ्गारूढसज्जनः । भूप प्रभुं ययौ गायनृत्यद्भव्यौघमध्यगः ॥१२५३ ॥ . भूपः पुण्यार्णवावर्तमध्यवतींव स भ्रमन् । प्रभु प्रदक्षिणीकृत्य प्रणम्योपाविशत्पुरः ॥ १२५४ ।। कर्णपेयां सुधा वर्षत्यथ तीर्थेशतोयदे । कर्णेन्द्रियत्वं नो, केन लोकेनात कालिम् ॥ १२५५ ॥ वहन्मध्ये ऽधिकं रोग नीरागो ऽन्वेऽपि जैव यः । 41S . .. . . 6:00 .

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492