Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४६६ श्रीवर्धमानमूरिविरचितं [स.४.१३४८-१३५९]
अन्याञ्छिबिकयोः साधूछक्रवच्चिक्षिपुः सुराः॥१३४८॥ सहस्रवाह्यां तीर्थेशशिविकामुद्दधौ हरिः। ऊहे सुरसहस्राभ्यां तच्चान्यच्छिबिकाइयश् ॥ १६४९ ।। सुरस्त्रीषु ददानासु परितस्तालरासकान् । पुरः सुपर्वगन्धर्वगणे तूर्यत्रयोद्यते ॥ १३५० ॥ कुर्वत्सु त्रिदशेष्वग्रे चीरतोरणधोरणीः । यक्षकर्दमविच्छन्पुिरः कुर्वत्सु केषुचित् ॥ १३५१ ।। केषुचिद्विदधानेषु धूपोत्क्षेपं पुरः पुरंः।। विभोरुपरि बिभ्रत्सु शुभ्रच्छत्राणि केषुचित् ॥१३५२॥ शिविकां परि वर्षत्सु केषुचित्कुसुमत्रजः । हन्त्री निःशेषदोषाणां शेषां गृह्णत्सु केषुचित् ॥१३५३॥ नानाविधां शुचश्चेष्टां स्पष्टयत्सु च केषुचित् हरिः सुराश्च शिबिकात्रयं निन्युश्चिताः प्रति ॥१३५४॥
॥पञ्चभिः कुलकम् ॥ चितायामुचितज्ञो ऽथ पूर्वस्यां पूर्वदिक्पतिः। न्यधात्प्रभुतनुं साधूनन्ये देवाश्चिताद्वये ॥ १३५५ ॥ अग्निरग्निकुमारै ग्वायुर्वायुकुमारकैः। चितासु चिक्षिपे पूरः कर्पूराणां सुरैः परैः ॥ १३५६ ॥ . चितात्रयस्य तस्योचैः प्रसृता धूमवल्लयः । दधुः सदुःखद्योमुक्तवेणिपाशत्रयोपमाम् ॥ १३५७॥ अभ्रंलिहमहाकीलाचक्रवालेन ताश्चिताः। मूर्ता लोकत्रयीशोक कृशानव इवाज्वलन् ॥ १३५८ ॥ दग्धेषु वह्निकीलाभिरस्थिभ्यो ऽन्येषु धातुषु । चिता व्यध्यापयन्मेषकुमाराः क्षीरधेर्जलैः॥ १३५९ ।।

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492