Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४.१२२१-१२३२] वासुपूज्यचरितम्
४५५ तां महर्द्धिमिहालोक्य निजदौःस्थ्येन दुःखिताः। कनिष्ठाः षट् तदा ज्येष्ठं शिवशर्माणमूचिरे ॥ १२२१ ॥ आर्य पश्य विरिश्चस्य केयं केलिविचित्रता । सामान्ये ऽपि मनुष्यत्वे करोति कियदन्तरम् ॥ १२२२ ॥ विवाहे ऽस्मिन्नमी लोका महाहस्तिहयाश्रयाः । निःपादुकौ तु नः पादौ येते पटुकण्टकैः ॥ १२२३ ॥ प्रत्येकमेषां यावन्तो भूषामुक्ताकणास्तनौ।। तावन्तो भोक्तुमस्माकं न जोनालकणा अपि ॥ १२२४ ॥ एषां वस्त्रैकतन्तोर्यन्मूल्यं तन्न लगिष्यति ।। यावज्जीवितमस्माभिर्धार्याणां वाससामपि ॥ १२२५ ॥ तत्किं दास्यन्ति महिषीपमी तस्मै विरिश्चये । ईदृग्ददौ यदेतेषामस्माकं तु न किंचन ॥ १२२६ ॥ तानचे शिवशर्माथ किमुपालभ्यते विधिः । उपालभ्यो ऽयमात्मैव यः प्राग्धर्म न निर्ममे ॥ १२२७ ॥ मागनिर्मितधर्माणां श्री स्माकमिहाभवत् । नेहापि कुर्महे धर्म सा नाग्रे ऽपि भविष्यति ॥ १२२८ ॥ उपशान्तहृदस्ते ऽपि तद्विरा स्मोद्गिरन्ति गाम् । आर्य कार्यस्तदस्माभिर्धर्मस्तत्कर्म कथ्यताम् ॥ १२२९ ॥ शिवशर्मा पुनर्मायाविमुक्तं वाक्यमुक्तवान् । कुतो ऽपि सद्गुरो यो धर्मः सो ऽ मेयशर्मकृत् ॥ १२३०॥ तद्यामः कचिदारामगिरिगहरभूमिषु । सामान्यजनमान्यासु क्ष्मासु दृश्यो न सद्गुरुः ॥ २२३१॥ इत्यमी निर्ययुः पुर्या ददृशुश्च वने मुनिम् । मनोरथो ऽपि धर्मस्य कल्पते कल्पपादपः ॥ १२३२ ॥

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492