Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 473
________________ ४५३ [स.४. ११९७ - १२०८] वासुपूज्यचरितम् राजा चिरागमप्रीतिप्रदातव्यपदे ददौ ।। ११९७ ॥ श्री चारुगुप्तपादान्ते स सामन्त सहस्रभाक् । व्रतमादाय भूजानिर्मुक्तिजानिरजायत ।। ११९८ ॥ एताः प्रजा न मोदन्ते विना विमलकीर्तिना । इतीवासौ बभारार्ककीर्तिर्विमलकीर्तिताम् ।। ११९९ ॥ निशास्वपि प्रतापार्को दिनेष्वपि यशः शशी । अक्रीडतां जगत्क्रोडे यस्य विश्वैकविस्मयः ।। १२०० ॥ कृतं लक्षैरिवाग्नीनां कोटीभिरिव भास्वताम् । दीप्तमायुधशालायां चक्रमस्योदपद्यत ।। १२०१ ॥ अथाधाय रथाङ्गस्य महिमानं महोत्सवैः । उत्पन्नसर्वरत्नश्रीरुद्रर्धिष्णुचमूचयः ।। १२०२ ।। जिनाचवसरैर्लुम्पन्प्रयाणावसराशुभम् । क्रमाज्जिगाय षट्खण्डमवनीमण्डलं नृपः ।। १२०३ ॥ ॥ युग्मम् ॥ ततः पुरं स्फुरज्जैनालयमण्डलमण्डनम् । स पुण्डरीकिणीं चक्रे नवद्वादशयोजनाम् ।। १२०४ ॥ सो sजीजनज्जिनगृहान्ग्रामे ग्रामे पुरे पुरे । मार्गानिव सतां मुक्तिगमनेच्छाभृतां नृपः ।। १२०५ ।। समदोन्मुदितामुवमेवं निर्माय निर्मदः । कृतकृत्यमिवात्मानममन्यत महामतिः ।। १२०६ ॥ श्रामण्यं सोऽन्यदा श्रुत्वा जितशत्रुमुनेर्मुखात् । सुकृतेभ्यः कृती पूर्वकृतेभ्यो बह्वमन्यत ।। १२०७ ॥ बलात्पुष्ट्वा कलत्राणि पुत्रान्मित्राणि मन्त्रिणः । पुत्रं धवलकीर्ति स राज्ये न्यस्यादित व्रतम् ॥ १२०८ ॥

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492