Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 480
________________ श्रीवर्धमानमूरिविरचितं स.४.१२७९-१२८९]. निषेधतीव नेत्राणां पदार्थशतदर्शनम् ॥ १२७९ ॥ या नेत्रैः प्रसूतिमायैः पिबन्तीव नृणां मनः । वाग्भिः सुधामनोज्ञाभिर्जीवयन्तीव मन्मथम् ।। १२८० ॥ यासां वर्धयतीवास्यशशी संसारसागरम् । तमेवालङ्करोतीव बन्धुरो ऽधरविद्रुमः ॥ १२८१ ॥ संध्यारागरुचिर्यासां पाणिपादप्रभाभरः । स्त्रीलोकनिन्दास्वाध्याये रुणद्धीव मुनीनपि ॥ १२८२ ॥ स्वर्णरत्नैः कृतं यासां दैवादकठिनैरिव । संसारभूषणान्यङ्गं विदधातीव तेजसा ॥ १२८३ ॥ ताभिर्यद्रामरामाभिर्जिता इव सुरस्त्रियः । न लभन्ते प्रियैः सार्ध निद्रां चिन्ताकुला इव ॥ १२८४॥ तं देशं श्रीसुराष्ट्राख्यं सुरामुरतो विभुः। पुनः पवित्रयामास विहारक्रमलीलया ॥ १२८५ ॥ चतुर्दशभिः कुलकम् ॥ द्रुमाः स्वदानश्रीसङ्घसेविनो यत्तटीजुषः। मन्ये पूर्णायुषः कल्पद्रुमाः स्युर्दिवि दानिनः ॥१२८६ ॥ दर्शनादादिदेवस्य साधुस्वाध्यायकर्णनात् । यत्तिर्यञ्चो ऽपि पुण्याप्त्या हसन्ति द्युपतीनपि ॥१२८७॥ जगद्गुरुस्तमारोहदुच्चैः शत्रुञ्जयाचलम् । स्वोप्तं भुवि सुनिष्पन्न धर्मक्षेत्रमिवेक्षितुम् ॥ १२८८ ॥ ॥प्रिभिर्विशेषकम् ॥ ताहक्समवसारश्रीभूषणो भगवानथ । मोहादिमूर्छितं विश्वं वासुधाभिरजीवयत् ।। १२८९ ॥ पूर्व प्रबोधितो ऽप्येष देशः पूज्यैरलंकृतः ।

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492