Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 482
________________ ४६२ श्रीवर्धमानसूरिविरचितं [स.४.१३०१ - १३१२] निशि नाभेयमभ्यर्च्य मारेभे प्रेक्षणं पुरः ॥ १३०१ ॥ ततादिक चतुर्वायसम हस्तकहेलया । चतुर्गतिक संसारत्रासावेशं सुरा व्यधुः ।। १३०२ ॥ ते च पञ्चमुखेनेव पञ्चशब्देन चञ्चता । वाद्येन चक्रिरे पञ्चमहापापेभपञ्चताम् ॥। १३०३ ॥ महामृदङ्गधोंकारः स कश्चन तदाभवत् । श्रोतुर्जनस्य येनासशिथिलः कर्मसंघयः ।। १३०४ ॥ युगादिजिनवक्त्रेन्दुभितस्य निरन्तरः । रवः पुण्यार्णवस्येव रराज मुरजध्वनिः ॥। १३०५ ॥ अप्यादिनाथ मुखतः कृपन्ती घुसदां दृशः । वधूव भाग्यभूरेव नर्तकी भावनर्तनैः । १३०६ ॥ संक्षिपन्ती चतस्रो ऽपि संसारस्य गतीरिव | उद्धतांहिकरद्वन्द्वा वर्तनैर्नर्तकी बभौ ।। १३०७ ॥ सप्तरन्ध्रस्वरसुधाधौता योगतिदुर्मलः । अवादयत्तदा वंशं सुखं सुरवांशिकः ।। १३०८ ॥ बद्धतुम्बाभवत्तत्र वीणा मधुरवादिनी । उत्तारायितुकामेव श्रोतृन्संस्मृतिकाहिनीम् ।। १३०९ ॥ सुधाम्बुधिमिवोद्वान्तं गीतमुद्भाव्य भाविनाम् । हियेव विलयं प्राप संसारक्षारसागरः ॥ १३१० ॥ प्रातर्दीपसहस्राभकरव्यतिकरः स्वयम् । धर्मेशस्याभवत्तत्रारात्रिकं रात्रिकण्टकः ।। १३११ ॥ इति प्रेक्षणमापूर्य प्रणम्यादिजिनं मुदा । वत्रे कृतविहारं श्रीवासुपूज्यं हरिः सुरैः ।। १३१२ ॥ द्वासप्ततिसहस्राणि श्रमणाः स्वामिनो ऽभवन् ।

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492