Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 479
________________ [स.४.१२६८-१२७८] वासुपूज्यचरितम् शुद्धश्रद्धारसैः पोरैाम्यैरुद्दामकौतुकैः । विमुक्तान्योन्यपैशून्यैः पशूनामपि राशिभिः ॥ १२६८ ॥ मूकीकृतनदीबन्दैः शैलारणण्याधिदेवतैः । पारावाराधिदेवीभिनिरुद्धध्वनदुर्मिभिः ॥ १२६९ ॥ स्थानस्थानोद्यदाश्चर्यैरमरैः सहचारिभिः । खाद्यमानं प्रभुर्धर्मोपदेशं रचयन्क्रमात् ॥ १२७० ॥ पुरः पुरः स्फुरद्भक्तिक्रियमाणमहोत्सवः। . देशानार्याननार्याश्च विहारेण व्यभूषयत् ॥ १२७१ ।। . ॥एकादशभिः कुलकम् ।। अथ यत्र महातीर्थराजभाजि पदे पदे । अमुद्रो ऽभूत्समुद्रो ऽपि काय हन्तुमिवात्मनः ॥१२७२॥ शत्रुञ्जयोज्जयन्ताख्यतीर्थभूधरसंभवाः । यं शुचिं रचयन्त्युच्चैः परितः सरितः शुभाः ॥ १२७३ ।। दीप्तिर्दिनदिनेन्दूनां मज्जतां पश्चिमार्णवे । पृथग्भूत्वेव यत्रास्ति सरोजालजलच्छलात् ।। १२७४ ॥ पादाः पातालपीयूषकुण्डैरासां सिषेचिरे । यस्मिनित्याहुरस्ताघवापीः पीताम्भसो जनाः ॥ १२७५॥ सदाफलद्रुमैरर्थियाश्चाकालफलद्रुमम् । आनन्दनैर्वनैर्यस्य हस्यते नन्दनं वनम् ॥ १२७६ ॥ गिरयो निरयोदामदुःखादुद्धर्तुमङ्गिनः। .. यत्राविनाविष्टाङ्गाः प्रेक्ष्यन्ते तीर्थमानिनः ॥ १२७७॥ नालिकेरीफलस्तन्यः कूपगम्भीरनामयः । . सत्ताम्बूलीकृतमुखा यद्वाटयः कस्य न प्रियाः॥१२७८॥ यत्केशपाशस्तमसा रहस्येनेव निर्मितः।।

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492