SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्री वर्धमानसूरिविरचितं [स.४.९९७-१००७] जगदह गिन्द्रियोनिद्रभोगकर्ममहाफलम् । अलंचकार मञ्चं सो ऽप्युदञ्चगुणगौरवः ॥ ९९७॥ युग्मम् ॥ शृङ्गारयन्ती - शृङ्गारमप्यङ्गगुणगौरवैः । मदयन्ती मदनमप्यमन्दैर्भावसंमदैः ।। ९९८ ॥ अङ्गनिःस्यन्दि लावण्यमस्याः सर्वाङ्गमेतुः माम् । इत्याश्रितेवरत्याधो रत्नमेयी प्रतिमामिषात् ॥ ९९९ ॥ रोहिणीयमियं चेति मोहयम्ती निरीक्षकान् । वयस्याभिर्हता प्राप भूपकन्याथ मण्डपम् ॥ १००० ॥ ॥ त्रिभिर्विशेषकम् ॥ -४३६ " राज्ञामथ गुणग्रामकुलनामनिवेदिनी । दक्षा पुरो ऽभवत्तस्या वयस्या मञ्जुभाषिणी ॥। १००१ ॥ पिवन्ती च वमन्ती च लोचनान्तेन भूभुजः । सखीमन्क्वलन्मश्च मध्यवर्त्मनि कन्यका ॥ १००२ ॥ नृपेषु ताड्यमानेषु तेषु पचेषुपत्रिभिः । स स वीररसाविष्टो हृष्टो यं यं ददर्श सा ॥ १००३ ॥ यं यमैक्षिष्ट सा श्याममुखपार्श्वनृपद्वयः । अदिनद्वयमध्यस्थादिनवदिद्युते स सः ।। १००४ ॥ उत्कण्ठाविस्मयप्रीतिदुःखभाजो महीभुजः । तत्र श्रीरिव कुर्बाणा - साचलत्कचिदस्थिरा ॥ १००५ ॥ स्पृष्ट्वा स्पृष्ट्वा मुमोचाशु तद्डष्टिरघनीभृतः । रोचमानमपश्यन्ती पुष्पाणीव मधुव्रताः ।। १०९६ ॥ अशोक वीवशोकस्य सुतं तस्यै प्रदर्श्य सा । " प्रीता सखी समाचख्यौ यचख्यौ च गुप्योर्मिभिः ॥१००७॥ अथास्मिन्दशमात्मानमानन्दे विस्मये मनः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy