SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 4244 .४v... [स.४.९८५-९९६] वासुपूज्यचरितम् ४३५ कंचिद्वरं वृणोत्वक्षिपरीक्षकपरीक्षितम् ॥ ९८५ ॥ तथेत्यथ नृपस्तेने तेनेह त्वरितं नृपाः । सर्वे ऽपि रूपगर्वेण दूताहूताः समाययुः ॥ ९८६ ॥ ते तदाहारताम्बूलचेलालंकारढीकनैः । महीभृता मघवता मोदयांचक्रिरे मुदा ॥ ९८७ ॥ अथार्क कलशीकर्तुमिव नीते महोबतिम् ।। आनिन्यिरे नरेशास्ते स्वयंवरणमण्डपे ॥ ९८८ ॥ न रूपं पापवृत्त्यै स्यादिति वाचामुदाहतिः । श्रीमान्महेन्द्रसेनाख्यः श्रीकोशलपुरेश्वरः ॥ ९८९ ।। स्वकायकान्तिपीयूषपानानिमिषविष्टपः । सिंहनाथः सुधमैकाशिथिलो मिथिलापतिः । ॥ ९९० ॥ लावण्यामृतसिन्धूर्मितरन्मकरकेतनः। जिनभक्ताभिधः पुंसां रत्नं रत्नपुराधिपः ॥ ९९१ ॥ सुनेत्रानेत्रकुमुदोल्लासलीलाविशारदः। चन्द्रचारुमुखश्चन्द्रपुरेशश्चन्द्रवर्धनः । ९९२ ॥ प्रभापल्लवलावण्यपुष्परूपफलद्रुमः । जयसेनो जयत्सेनाराजी राजगृहेश्वरः ॥ ९९३ ॥ वहन्पुण्यमहाम्भोधिजलमानुषरत्नताम् । चन्द्रामत्रयशाश्चन्द्रामित्रः काशीपुरीश्वर ॥ ९९४ ।। अन्ये ऽपि मुरसंदेहकरदेहद्युतो नृपाः। प्रपश्चात्पश्चवाणस्यालंचक्रुर्मश्चसंचयम् ॥ ९९५ ॥ ॥ सप्तभिः कुलकम् ॥ कुरुजाङ्गलदेशालंकारनागपुरेश्वरः। सूनुः श्रीवीतशोकस्य सोको विद्युत्मभाङ्गमः ॥ ९९६ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy