SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४३४ श्रीवर्धमाननूरिविरचितं [स.४.९७४-९८४] 'देशनापदपीयूषजीमूतो भूतलं विभुः । क्रमेण जनयामास धर्मबीजाङ्कुराङ्कितम् ॥ ९७४ ॥ [ इतश्च भूषयत्युर्वीमखर्व सुकृता पुरी । संपन्नसंपत्संपाता चम्पा तारुण्यवद्दिवः ।। ९७५ ।। वसुपूज्ये जयायुक्ते स्वर्गस्थे वासुपूज्यजः । मनवा नामतस्तस्यामवनीमघवाजाने ॥ ९७६ ॥ saraपातैः कामस्य काण्डताण्डवपण्डिता । अभूद्दलक्ष्यवक्त्रेन्दुलक्ष्मीर्लक्ष्मीस्तदङ्गना ।। ९७७ ॥ अनयोर्जयसेनायाः सुनवो बहवो ऽभवन् । तेषामुपर्यभूत्पुण्यारोहिणी रोहिणी सुता ।। ९७८ ॥ स्वस्वव्यवस्थावस्थान श्लाघ्यरुग्वर्णवर्णना । . याराजद्रूपराज त्य राजधानीव जङ्गमा ।। ९७२ ॥ सकलोयतकला वल्लेर्गुणद्रुमवनावनेः । यस्या यशः नमूनानि कात्रीचक्रे न मन्मथः ॥ ९८० ॥ तां मत्तयौवनां वीक्ष्य नृपः समदसंमदः । अस्या योग्यं वरं रूपात सचिवानूचिवानिति ॥ ९८१ ॥ ततः सुबुद्धि सिद्धार्थसमुद्रनयवादकाः । चत्वारः सचिव(श्चारुदृक् सम्यग्दृष्टिविष्टपाः ॥ ९८२ ॥ कलाविलास रूप श्रीकोलिशैलानिलापतीन् । स्थामनामान्वयस्था नैराख्यायेदं न्यवेदयन् ॥ ९८३ ॥ ॥ युग्मम् ॥ स्वामिन्नमी समीभावं भजन्ते भूभुजः श्रिया । नैतत्तु विद्मः कुत्रापि कन्याया रमते मतिः ॥ ९८४ ॥ स्वयंवरं कुरु ततस्त्वत्कन्येयं यथारुचि ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy