Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
४३८ श्रीवर्धमानमरिविरचितं [स.४.१०२०-१०३१]
न्यस्य सिंहासने हर्षाश्रुभिरेवाभ्यषेचि सः॥ १०२०॥ कारयित्वा कुमारस्य राज्यलब्धिमहोत्सवम् । श्रीसंयमधरोपान्ते प्रवत्राज प्रजापतिः ॥ १०२१ ।। मन्त्रिन्यस्तमहीभारः स रोहिण्या समं नृपः। धर्मभृङ्गारयोरेव सेवयाहर्निशं बभौ ॥ १०२२ ॥ रसादशोकरोहिण्योः सहेलं खेलतोर्ययुः । ऋतुचक्रेण ददतोर्मुदं कत्यपि वत्सराः ॥ २३ ॥ गुणपालप्रभृतयः सविस्तारगुणास्तयोः । सूनवो ऽष्टावभूवन्दिग्भागा भूनभसोरिव ॥ १०२४ ॥ पुत्र्यश्च गुणमालायाश्चतस्रो निचितश्रियः । अभूवन्कामभूपालचतुरङ्गचमूसमाः ॥१०२५ ॥ धिष्ण्ये राज्ञा सहारूढा गवाक्षे सप्तमे क्षणे । वसन्ततिलका धात्रीमन्यदा रोहिणी जगौ ॥ १०२६ ॥ आक्षि निक्षिप रथ्यायां मातः किमिदमीक्ष्यते । आमुक्तकेशं स्त्रीचन्दं करुणस्वरगीतभृत् ॥ १०२७ ॥ रीत्यन्तरस्फुरत्तूर्यनादप्रमितनर्तनम् । सुव्यक्तस्वस्तिकाकारभुजास्फालनहस्तकम् ॥ १०२८ ॥ भरतादिषु शास्त्रेषु न श्रुतं नेक्षितं कचित् ।। अत्याचर्यकरं कुर्वन्त्यमूः किं नाम नाटकम् ॥ १०२९ ।।
॥त्रिभिर्विशेषकम् ॥ तां क्रोधादभ्यधादात्री रूपगर्वः किमेष ते । श्रीगर्वः पतिगर्वो वा यदिहोपहसस्यमूः ॥ १०३० ।' रोहिण्यथाह मा कुप्य मातः को ऽपि न मे मदः । अदृष्टपूर्वमाश्चर्यादिदं पृच्छामि तत्त्वतः ॥१०३१ ।।

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492