Book Title: Vasupujya Charitam
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
[स.४.१०३२-१०४२] वासुपूज्यचरितम्
ततो धात्री जगौ पुत्रि यासौ स्वीन्दमध्यगा । मृतस्तस्याः सुतस्तस्य जलदानदिनं ह्यदः ॥ १०३२॥ ग्राहं ग्राहं गुणान्सूनोरित्यसौ बत रोदिति । तवापूर्व भवे ऽमुष्मिन्नेतत्संसारनाटकम् ॥ १०३३ ॥ चेन्मृतः सूनुरस्यास्तदित्थं रोदित्यसौ कथम् । कानया रोदनं ज्ञातमिति धात्रीमथाह सा ॥ १०३४ ॥ रोदनं ज्ञापयामि त्वामिति हास्यं वदन्नृपः । तदकाल्लोकपालाख्यमग्रहीच्चरमं मुतम् ॥ १०३५॥ क्ष्मायां क्षिपामि ते पुत्रमिति जल्पन्धियां प्रति । करस्थं तं बहिर्भित्तेर्बालमान्दोलयन्नृपः ॥१०३६॥ दैवादथ च्युतो बालः स महीपालपाणितः। वातात्फलमिवोच्चाद्रिशृङ्गशाखिशिखाग्रतः ॥ १०३७ ॥ पुरीजने परिजनेऽप्यथोद्धष्टहहारवे । किंकिंवचसि रोहिण्यामनुकम्पोन्मुखे नृपे ॥१०३८ ॥ अस्पृष्टभूतलं बालं तत्कालं पुरदेवता । तं नरेन्द्रासने ऽमुश्चत्पुष्पचन्दनचर्चितम् ॥१०३९ ॥
॥ युग्मम् ॥ स्वस्य पुत्रस्य पल्न्याश्च शृण्वन्पुण्यस्तुतिं जनात् । भूवरो ऽकारयत्तत्र पुत्रामृत्यूत्सवं ततः ॥ १०४० ॥ तदोद्याने चतुर्तानो मणिकुम्भाधसंयुतः। आगारक्षमासुधाकुम्भो रूपकुम्भो महामुनिः ॥१०४१ ॥ तत्रागाक्षितिसुत्रामा पुत्रामात्यकलत्रवान् । मुनि नत्वाशृणोज्जीवविचारां धर्मदेशनाम् ॥ १०४२ ॥ अथ पप्रच्छ पृथ्वीन्दुः पृथ्वीं भक्तिं वहन्हृदि ।

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492